A 187-9 Vāmadevasaṃhitā

Template:NR

Manuscript culture infobox

Filmed in: A 187/9
Title: Vāmadevasaṃhitā
Dimensions: 25.5 x 11 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1610
Remarks: up to paṭala 10 + prakīrṇa paṭalas; A 187/7-9=


Reel No. A 187-9

Inventory No. 85066

Title Vāmadevasaṃhitā

Remarks In the NGMPP Preliminary Title List of MS, the following information was given: up to paṭala 10 + prakīrṇa paṭalas; A 187/7-9=

Subject Śaiva Tantra

Language Sanskrit

Reference BSP, 4.2, pp. 139 ?

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Folios 56

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso and the word śrī is written in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1610

Manuscript Features

The NGMPP catalogue card for this MS refers to BSP 4.2, pp. 139, but this appears to be an error although it bears the same accession no. 1-1610.

According to BSP, the MS contains fols. 105 and it is incomplete and damaged. But, the MS contains fols. 56 and it is complete as well.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīr astu ||

dakṣiṇāmūrttidevasya kalpaṃ vakṣye sṛṇuṣva<ref name="ftn1">According to Paṇini's grammer, it should be śṛṇu.</ref> me |

maṃtro yaṃ pūrvvakalpeṣu guptas san na prakāśitaḥ ||

śivena jagatāṃ pitrā daivayogād atho[[d]]dhṛtaḥ |

surācāryyaḥ purā rājan maheśaṃ parameśvaraṃ ||

ārādhayāmāsa vibhuṃ sidhyarthaṃ jagatītale |

daśavarṣasahasrāṇi samārādhayataḥ śivaṃ ||

prasannaś śaṃkaras tasmai manum enaṃ dadau nṛpa |

so [ʼ]pi japtvākhilā vidyā saṃprāptā parameśvarāt ||

prakāśayāmāsa manuṃ iṃdrādīnāṃ mahāmanuṃ ||

iṃdra uvāca ||

bhagavan yogināṃ śṛeṣṭha gīrvvāṇavarada prabho |

ācāryyāya namas tubhyaṃ gīrvvāṇeśa namo namaḥ || (fol. 1r1–8)

End

śravaṇāt phalam āpnoti koṭikoṭiguṇottaraṃ |

avadhya sarvadevānām anyeṣāṃ ca viśeṣataḥ || 266 ||

jīved varṣaśataṃ sāgraṃ sarvavyādhivivarjjitaḥ |

goghnaś caiva kṛtaghnaś ca brahmahā gurutalpagaḥ || 267 ||

śaraṇāgataghātī ca mitraviśvāsaghātakaḥ |

duṣṭapāpasamācāro mātṛhā pitṛhā tathā || 268 ||

śravaṇād asya bhāvena mucyate sarvapātakaiḥ |

śāṃtyādhyāyam idaṃ puṇyaṃ na deyaṃ yasya kasyacit || 269 ||

śivabhaktāya dātavyṃ śivena kathitaṃ purā || 270 || (fol. 56r6–56v4)

Colophon

iti śrīvāmadevasaṃhitāyāṃ śāntyādhyāya(!) saṃpūrṇnaṃ(!) || = || (fol. 56v4)

Microfilm Details

Reel No. A 187/9

Date of Filming 01-11-1971

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 19v–20r

Catalogued by BK

Date 13-06-2008

Bibliography


<references/>