A 187-9 Vāmadevasaṃhitā
Manuscript culture infobox
Filmed in: A 187/9
Title: Vāmadevasaṃhitā
Dimensions: 25.5 x 11 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1610
Remarks: up to paṭala 10 + prakīrṇa paṭalas; A 187/7-9=
Reel No. A 187-9
Inventory No. 85066
Title Vāmadevasaṃhitā
Remarks In the NGMPP Preliminary Title List of MS, the following information was given: up to paṭala 10 + prakīrṇa paṭalas; A 187/7-9=
Subject Śaiva Tantra
Language Sanskrit
Reference BSP, 4.2, pp. 139 ?
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.0 cm
Folios 56
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso and the word śrī is written in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1610
Manuscript Features
The NGMPP catalogue card for this MS refers to BSP 4.2, pp. 139, but this appears to be an error although it bears the same accession no. 1-1610.
According to BSP, the MS contains fols. 105 and it is incomplete and damaged. But, the MS contains fols. 56 and it is complete as well.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīr astu ||
dakṣiṇāmūrttidevasya kalpaṃ vakṣye sṛṇuṣva<ref name="ftn1">According to Paṇini's grammer, it should be śṛṇu.</ref> me |
maṃtro yaṃ pūrvvakalpeṣu guptas san na prakāśitaḥ ||
śivena jagatāṃ pitrā daivayogād atho[[d]]dhṛtaḥ |
surācāryyaḥ purā rājan maheśaṃ parameśvaraṃ ||
ārādhayāmāsa vibhuṃ sidhyarthaṃ jagatītale |
daśavarṣasahasrāṇi samārādhayataḥ śivaṃ ||
prasannaś śaṃkaras tasmai manum enaṃ dadau nṛpa |
so [ʼ]pi japtvākhilā vidyā saṃprāptā parameśvarāt ||
prakāśayāmāsa manuṃ iṃdrādīnāṃ mahāmanuṃ ||
iṃdra uvāca ||
bhagavan yogināṃ śṛeṣṭha gīrvvāṇavarada prabho |
ācāryyāya namas tubhyaṃ gīrvvāṇeśa namo namaḥ || (fol. 1r1–8)
End
śravaṇāt phalam āpnoti koṭikoṭiguṇottaraṃ |
avadhya sarvadevānām anyeṣāṃ ca viśeṣataḥ || 266 ||
jīved varṣaśataṃ sāgraṃ sarvavyādhivivarjjitaḥ |
goghnaś caiva kṛtaghnaś ca brahmahā gurutalpagaḥ || 267 ||
śaraṇāgataghātī ca mitraviśvāsaghātakaḥ |
duṣṭapāpasamācāro mātṛhā pitṛhā tathā || 268 ||
śravaṇād asya bhāvena mucyate sarvapātakaiḥ |
śāṃtyādhyāyam idaṃ puṇyaṃ na deyaṃ yasya kasyacit || 269 ||
śivabhaktāya dātavyṃ śivena kathitaṃ purā || 270 || (fol. 56r6–56v4)
Colophon
iti śrīvāmadevasaṃhitāyāṃ śāntyādhyāya(!) saṃpūrṇnaṃ(!) || = || (fol. 56v4)
Microfilm Details
Reel No. A 187/9
Date of Filming 01-11-1971
Exposures 60
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 19v–20r
Catalogued by BK
Date 13-06-2008
Bibliography
<references/>